नागर्जुनाचार्यश्च तस्य दर्शनम् Nagrjunacarya & His Philosophy in Sanskrit

नागर्जुनस्य चरित्रं प्रति अद्यतने वास्तविकानि साक्ष्यानि अदृशानि भवन्ति। परन्तु विद्वान्सः किं माध्यमिकाशाखा पूर्णमहायानसम्प्रदायस्य समारम्भः सो कृतरिति वदन्ताः। पोल्वत्ते बुद्धदत्तः स्थविरः अवददिति किमुरा नाम एकः जपानी पण्डितः अवददिति नागर्जुनस्य ग्रन्थेषु तस्मात्पूर्वानां विद्वानां ग्रन्थेभ्यः किञ्चिद्भागाः उल्लेखिताः तथा नागर्जुनः महायानस्य नाध्याचारः भवन्ति। परन्तु तम्परति लोककथानां बाहुल्यं भवति तेभ्यः कथाभ्यः आचार्यम्परति यः यः बिन्दवः दृश्यन्ते।।
भारतवर्षे दक्षिणापथे विधर्भदेशे धनवानपुत्रद्विजोsस्ति। एकदा तं एकः  ब्राह्मणः अवददिति शताभ्यः ब्राह्मणेभ्यः दानं देयमानम्। सः धनवान्द्विजोsपि यथावदत्तथाकरोत्तेनानुभावेन ते पौत्रिकाः अभवन्। परन्तु सः अल्पायुष्कः अभवत्। तस्य विषये शतेभ्यः भिक्षुभ्यः दानं दत्वा कुमारस्यायुषः सप्तवर्षेभ्यः आ दीर्घः अभवत्। सप्तवर्षात्पश्चादात्मनः पुत्रस्य  मृत्युं अदृशार्थाय सः ब्राह्मणः आत्मनः दासेन कुमारं देशाटनाय अक्षिद्दासेन सह नालन्दाविश्वविद्यालतस्य द्वारसमीपे निसीदत्वा सामवेदस्यांशं जपन्तं तं कुमारं द्वारपण्डितेन दृष्ट्वा तस्य प्रवृत्तिं सेवकं पृच्छित्वा दासमवददेषो बालकः प्रवृज्यवेशमदारीष्यत्सोsल्पायुष्कस्वभावः हरिष्यतीति। तं सुत्वा सो बालको बौद्धभिक्षुरभवत्तस्याचार्यः तं सदैव अमितायुष नामं जपितुञ्च तदेव जपकार्याद्दीर्घायुषं लभतीति चावदत्तस्याचार्यवचनानुगतेन सः लम्बायुष्कोsभवत्। यत्र प्रवृज्यामलभत्तत्र हि धर्माध्ययनं कृत्वा उचितावस्थायां भिक्षु श्रीमान्नामेनोपसम्पदामलबत्।।
एके कालरणभूमिमृतमृतासन्नजन्तुवृक्षलतानिरम्बुसरोवरनदीशयनधरणीभूतदुर्भिक्षकाले विश्वविद्यालयभोजनविधायकासनोपस्थितभिक्षुश्रीमान्रसशास्त्रेन हेमं कृत्वा विहारविहरभिक्ष्वन्नपानसाधनमकुर्वत्तं ज्ञात्वान्यभिक्षवः भिक्षुश्रीमानमाश्रमादपाहारनपि तस्माद्दण्डनार्थाय सहस्रमूर्थिविहारान्कर्तुमवदन्। तत्समये शङ्करः नाम एको भिक्षुः न्यासालङ्कार नाम कृतिं संकृत्य आमने सह वादितुं विद्वान्सः समाराधयतः। तं श्रुत्वा श्रीमान्शङ्करायित्तरार्थाय क्रुतप्रवचनान्ते केनचिदौ कलरुक्मभूषिताञ्जनतारलोचनेन्दुमुखधाणयौवनौ पृथिवौ निमज्जनौ दृष्ट्वा तौ प्रति विमर्ष्य तौ नागपोतकविति ज्ञात्वोत्तरदिनयागतौ तौ आत्मा कर्तव्यमान सहस्रमूर्थयन्कर्तुम्मृदुमृदामाहरितुमवदत्परंतु तं श्रुत्वा नागाधिपतिः भिक्षुं स्वपरासादमाहृत्य प्रवचनं श्रुत्वा नागलोके हि वसितुमाराधितः श्रीमानात्मने लक्ष्यं वदित्वा प्रज्ञापारमितासूत्रम्मृदाञ्चाहृत्य मूर्थयोsकुर्वत्। तत्पश्चात्सः नागैः सह मित्रसमागमेनावदत्तत्कारणात्सो नागर्जुन नामेन प्रतिथः।।
तत्पश्चात्सो नागर्जुनः पुण्डुवर्धनं नाम देशं गमित्वा आत्मनः रसशास्त्रज्ञानेन स्वर्णं सुकृत्य महादानङ्कृत्वा किञ्चित्कालं तत्र हि विहरित्वा पूर्वदेशे पटवेशदेशं गमित्वा विहारान्कृत्वा राजदेशमगमत्तत्राप्येमारामङ्कृत्वोत्तरकुरुङ्गच्छन्तः पन्ते सलमार नाम नगरे जेतक नाम राजकुमारेण सह समागम्य सामुद्रिकाशास्त्रानुसारेण भविष्यकाले सो बालकः आत्मनः देशे  राजा भविष्यतीति अवदत्। कालेन धवलछत्रप्राप्तितः सो बालकः नागर्जुनस्य नानारत्नैः दानं ददाति स्म। नागर्जुनोsपि तस्मै भूपालाय रत्नावली नाम धर्मसंग्रहेन प्रतिदानमकरोत् अथोsप्येषः कृतिः  सुहृल्लेखेति विद्वान्सः वदन्ति।।
दक्षिणभारते कोशलदेशे शालिवाहन नाम नरेशः स्वराज्याद्दक्षिणे श्रीपर्वतनामाराममभिकृत्य नागर्जुनायपूजयत्तत्पश्चात्तस्मादाश्रमाविदूरयाश्वर्यभूतातुल्यानुपमशैलमयारामसंकीर्णमकरोत्सः विहारसंकीर्णः नानावर्णरत्नोपलक्षितकलाज्ञचित्रकारकृतचित्रप्रच्छन्नभित्त्यावृत्तछदगवाक्षभासप्रच्छन्नावदातरुक्मत्रैलोकासकमित्रबिम्बोपलक्षितश्च नन्दानन्दकारोहितगोवर्धनपर्वतादिव चतुर्दिशाभ्यः गिरितानीलागिर्झरैश्च सुतरासुतरांसुसज्जितः बभूव।।
रसशास्त्रविद्नागर्जुनः शतवर्शानात्मनः आयुषन्दीर्घः करोति स्म नरेन्द्राय शालिवाहनाय च तमौषधन्ददित्वा  तस्तातयषञ्च दीर्घमकरोत्। शालिवाहनस्य एकः पुत्रः राज्यलोभेन आत्मनः मातः आत्मनं राज्याभिशेकम्प्रति  पृच्छितं तं तस्य माता तस्य पितुः दीर्घजीवनस्य हेतुः नागर्जुनरिति उदिता। तं श्रुत्वा राजकुमारः नागर्जुनादात्मनं शीर्षमयाचयत्। बोधिसत्वः नागर्जुनः नरेश्वरम्प्रत्यवददपि च राजकुमारस्य विचारमाविचल्यमस्ति स्म। तथः नागर्जुनः राजकुमाराय वेलुपट्टेभ्यात्मनः  शीर्षञ्छिन्दित्वा ददाति स्म। नागर्जुनम्प्रत्यन्या कथायाविनान्यतराः कथाश्च सन्ति परन्तुअस्याङ्कथायां कश्चिदङ्गानां विकारैरलावान्यविशेषस्नास्ति तथाः कथासारस्समानः।।
नागर्जुनाचार्यः बौद्धदार्शनिकश्च तेन विनायुर्वेदरसशास्त्रादीविषयेषु च विद्वाः अभवत्। तस्य योगशतकञ्च अम्नायमञ्जरी नाम कृत्यायुर्वेदशास्त्रकृती हि भवतः। तथापि कविराजः गनारायनसेनः कविभूषणः नाम विद्वाः अद्यतने विद्यमाना चरकसंहिता नागर्जुनेन संस्कृता चोत्तरतन्त्र नाम नवपरिच्छेदः तस्माय निर्देशरिति उदति। तमिस्पष्टितुं सः चरकसंहितागतनीचोक्तश्लोकं उल्लेखति किन्तु ब्राह्मणसम्प्रदायं दूरं कृत्वा शुद्रमपि आयुर्वेदाध्यामयेतित्यादि कल्पना तत्रोत्तरतन्त्रेsस्ति।।
"कुलगुणसम्पन्नम् - शुद्रमपि अध्यापयेत्"
नागर्जुनस्य ऐसिहासिकाभावः नागर्जुनकोण्डै नाम विहारसंकीर्णेन च जग्गस्यपुर नाम स्थाने उद्भिन्नशिलालेखेन च स्पष्टः। परन्तु तस्य जीवितासमयः विवादान्नः। हुयी युवान नाम विद्वाः नागर्जुनस्य जीवमानकालः बुद्धपरिनिर्वाणात् ९ शताब्दे इति वदति। सो पण्डितो पू।व्य।व ६३७ बुद्धपरिनिर्वाणवर्षमिति मान्याति। तदानुसारेण नागर्जुनस्य समय व्य।व ३ शताब्दिः भवति। ४ शताब्दे वासितः कुमारजीवः नागर्जुनस्य चारोत्रञ्चीनीभाषायामनुवादमकरोत्तस्मै कृतौ नागर्जुनस्य कालकृतात्शतवर्षात्पश्चात्समये कृतचैत्यम्प्रत्युल्लेखितः।  अतः तस्य चीन्यानुवादस्य मूलकृतेः कृतसमयः ४ शताब्दावित्यमानिष्यन्नागर्जुनस्य समयः ३  शतब्दः भवति। मेक्स वेल्सर् नाम पण्डितः नागर्जुनस्या समयः २ शताब्दरिति वदति अतः तस्माद्जीवमानकालः २-३ शताब्दयोरन्तरे इति माननीयः। नागर्जुनाचार्यस्य नामाय वदन्ताः कृतयः एतदेव भवन्ति।।
१।।  प्रज्ञापारमिताशास्त्रः
२।। दशभूमिविभाशास्त्रः
३।। सूत्रसमुच्चयः
४।। सुहृल्लेखः
५।। तन्त्रसमुच्चयः
६।। पिण्डीकृतसाधनः
७।। मण्डलविधिः
८।। योगशतकः
९।। प्रज्ञाशतकः
१०।। प्रतीत्यसमुत्पादचक्रः
११।। गुह्यसमुच्चयतन्त्रटीका
१२।। चतुर्मुद्राविनिश्चयः
१३।। आम्नायमञ्जरी
१४।। बुद्धमातृकाप्रज्ञापारमितामहार्थसंगीतिशास्त्रः
१५।। पर्ज्ञाप्रदीपशास्त्रकारिका
१६।। न्यायद्वारतारकशास्त्रः
१७।। विवादशमनशास्त्रः
१८।। माध्यमिकमूलग्रन्थः
१९।। माध्मिस्तोत्रः
२०।। स्वप्नचिन्तामनीपरिकथा
२१।। बोधिगणः
२२।। बोधिचित्तविवरणः
२३।। सूत्रमेलापकः
२४।। पञ्चकर्मः
२५।। जनषोणबिन्दुः
२६।। धूपयोगरत्नमाला
२७।। रत्नावली
२८।। शालिस्तम्भकारिका
२९।। एकश्लोकशास्त्रः
३०।। द्वादशनिकायशास्त्रः
३१।। प्राण्यमूलशास्त्रः
३२।। मध्यन्तानुगमनशास्त्रः
३३।। उपायकौशल्यहृदयशास्त्रः
३४।। लक्षणविमुक्तबोधिहृदयशास्त्रः
३५।। महायानभावभेदशास्त्रः
३६।। गाथाषष्टियतार्थशास्त्रः
३७।। महाप्रणिधानोत्पादगाथा
३८।। महायानगाथाविंशतिः
३९।। बोधिचर्यासूत्रः
४०।। धर्मधातुस्तोत्रः
४१।। मूध्यमकारिका

नागर्जुनस्य कृतिषु मूलमध्यमकारिका अत्येव धीप्रयाप्रतिथा भवति किन्तु कारिकायाम्माध्यमिकदर्शनशाखायाः दार्शनिकबिन्दवोsभिसंदृश्यते अतः नागर्जुनस्य दर्शनम्बोधाय मूलमाध्यमकारिकाविमर्शनाध्ययनमुचितम्भवतीति मे कल्पना किन्तु तस्य शून्यतावादश्च चतुश्कोटिप्रयोगश्च तत्र हि आगताः। अत्यल्पप्रयोगेनsपि मूलमध्यमलारिकायां सः चतुश्कोटप्रयोगेन गम्भीरार्थान्प्रकाशति स्म। तस्य चतुशकोटिमध्ययनात्पूर्वे कश्चतुश्कोटिरिति केवलमेकुदाहरणेन वदितुमुचितमिति चिन्तामि।
∆ आत्मास्ति
∆ आत्मा नास्ति
∆ आत्मा न अस्ति च नास्ति
∆ आत्मा न अस्ति च नास्ति
∆ आत्मा न अस्ति च न नास्ति

तस्य एतम्प्रयोगम्प्रति नाना विद्वान्सः ना ना विचारान्वदन्ति एतेषु जिनदासः कलुपहनश्च असङ्गः तिलकरत्नश्च तम्प्रति वद्न्तीति साधारणमानवज्ञानक्षेत्राधिगतबिन्दून्प्रति विवरणार्थाय च किञ्चिद्दृष्टिवादप्रहानार्थाय सः चतुष्कोटिं प्रयुक्तः।।

शून्यं इति न वक्तव्यं अशून्यं इति वा भवेत्।
उभयं नोभयं वेति प्रज्ञप्त्यर्थं तु कथ्यते।।

तत्र शून्यं न वक्तव्यम्
अशून्यं न वक्तव्यम्
शून्याशून्यं न वक्तव्यम्
न शून्यञ्च अशून्यं न वक्तव्यं लौकिकसाधारणसम्मतार्थेन वदन्तीत्यर्थः।

तत्र शून्यम्प्रति वदतुननागर्जुनः चतुष्कोटिप्रयोगमकरोत्किन्तु सः नृज्ञान विषयातिक्रान्तमथवाज्ञेयं प्रस्तुतम्प्रति विवरणं कृतोsभवत्। अपिच

नास्ति वेच्छास्वतः कश्चित्को भविप्यत्यशास्वतः।
शास्वतोsशास्वतः वापि द्वाभ्यः अभ्यः निरस्कृतः।।२७।२०।।

आदि प्रयोगेन शास्वतादि दृष्टिं प्रहानाय तस्य प्रयोगमकरोदिति दृश्यते। अपिच उभयसत्यमर्थात्संवृतिपरमार्थाविति सत्यस्य द्विप्रकारौ प्रति आत्मनः विचारं प्रकाशनार्थाय च सः चतुष्कोटिप्रयोगमकरोत्। यदि शून्यता सत्या सर्वधर्माः अर्थशून्याः भवन्त्यर्थात्बौद्धदर्शनागतचतुरार्यसत्यादयः सर्वे अर्थशून्याः भवन्तीति वादितान्यदार्शनिकेभ्यः प्रत्युत्तररूपेन सः उभयसत्यं वदतीति

द्वे सत्ये समुपाश्रित्य बुद्धानं धर्मदेशना।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः।।२४।८।।

बुद्धानं धर्मः उभयसत्याश्रितोsर्थात्लौकिकव्यवहारसत्यश्च परमार्थसत्यश्चेत्यर्थः।।

योsनयोर्न विहानाति विभागं सत्ययोर्द्वयोः।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने।।२५।९।।

यः तयोस्सत्योः अन्तरः जानाति सः बुद्धस्य गम्भिरधर्मैस्वभावं न जानातीत्यर्थः।।

व्यवहारमनाश्रित्य परमार्थो न देश्यते।
परमार्थमनागम्य निर्वाणं नाधिगम्यते।।२४।१०।।

विना व्यवहारप्रयोगेन परमार्थं न देशति विना परमार्थावबोधेन न हि निर्वाणाधिगमरित्यर्थः।।

नागर्जुनाचार्यकृतवादः शून्यतावादरिति जानामः सम्प्रति कश्शून्यतावादरिति समक्षरपेन वदामि। शून्यशब्दारथः निर्भावः यदि यः वदति सत्वः शून्यः तस्य उच्छेदभावोsस्ति परनतु नागर्जुनस्य शून्यता सः नास्ति। तत्र शून्यास्यार्थः न अभावः अर्थात्निरात्मत्वः। कृतकानां भावाः खलु अन्योन्यप्रतिबद्धाः भवन्त्यर्थादन्योन्यसापेक्षकाः भवन्ति यत्र कश्चिदप्रधानः तत्र न स्वभावः वा आत्मा। परन्तु निस्सवभावश्चानात्मा च नोच्छेदः भवन्ति किन्तु

भावस्य चेदप्रसिद्धिरभावो नैवसिध्यति।
भावस्य ह्यन्यथाभावमभावं बरुवते जना।।१५।५।।

यदा भावस्य स्थित्वं स्थिरीकृतं न भवति तदा अभावस्य स्थित्वं केन स्थिरीकृतम्भवतीत्यर्थः।।

यदि का शून्यता सापेक्षता हि शून्यता यदि का सापेक्षता। दूरभाषणः कतिपयाङ्गैः सम्बम्धितः भवति खलु एकेनाङ्गेन अलमर्थः सर्वाङ्गानां सम्बम्धेन हि अर्थोsभवति किमतु तेषानामङ्गानामन्योन्यसम्बन्धेन हि दूरभाषणस्य भावः  भवतीयं सापेक्षता भवति अपिच रूवेदनासंज्ञासंस्कारविज्ञनादिमामन्योन्यसम्बन्धेन हि सत्वस्य भावः भवति न खलु एतेषु एके सत्वभावोsस्ति इदम्प्रतीत्यसमुत्पादः माप्यन्यः यदि प्रतीत्यसमुत्पादोsपि शून्यता।।

සංස්කෘත ශතකකාව්‍ය අතර වෛරාග්‍ය ශතකයට හිමි ස්ථානය හා එහි කතුවරයාගේ ජීවනදර්ශනය.

  සංස්කෘත ශතකකාව්‍ය නිර්වචනය ·          පද්‍ය සියයක් හෝ ඊට ආසන්න ගණනක් ඇති පද්‍ය කෘති ශතක නමින් හැඳින්වේ. ·          කණ්ඩකාව්‍ය ගණයට අ...